वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣡न्द꣢न्तु त्वा मघवन्नि꣣न्द्रे꣡न्द꣢वो राधो꣣दे꣡या꣢य सुन्व꣣ते꣢ । आ꣣मु꣢ष्या꣣ सो꣡म꣢मपिबश्च꣣मू꣢ सु꣣तं꣢꣫ ज्येष्ठं꣣ त꣡द्द꣢धिषे꣣ स꣡हः꣢ ॥१७२२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥

मन्त्र उच्चारण
पद पाठ

म꣡न्द꣢꣯न्तु । त्वा꣣ । मघवन् । इन्द्र । इ꣡न्द꣢꣯वः । रा꣣धोदे꣡या꣢य । रा꣣धः । दे꣡या꣢꣯य । सु꣣न्वते꣢ । आ꣣मु꣡ष्य꣢ । आ꣣ । मु꣡ष्य꣢꣯ । सो꣡म꣢꣯म् । अ꣡पिबः । चमू꣡इति꣢ । सु꣣त꣢म् । ज्ये꣡ष्ठ꣢꣯म् । तत् । द꣣धिषे । स꣡हः꣢꣯ ॥१७२२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1722 | (कौथोम) 8 » 3 » 4 » 2 | (रानायाणीय) 19 » 1 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (मघवन्) ऐश्वर्यशाली (इन्द्र) जगत्पति परमेश्वर ! (इन्दवः) भक्तिरस (सुन्वते) भक्त को (राधोदेयाय) ऐश्वर्य प्रदान करने के लिए (त्वा) आपको (मन्दन्तु) प्रसन्न करें। आप (चमू) आत्मा और मनरूप कटोरों में (सुतम्) अभिषुत किये हुए (सोमम्) भक्तिरस को (आमुष्य) उत्सुकता से हर कर (अपिबः) पीते हो, (तत्) उसके बदले में (जयेष्ठम्) अतिशय प्रशस्य और वृद्ध (सहः) बल को (दधिषे) उपासक में रख देते हो ॥२॥

भावार्थभाषाः -

भक्तिरस से तृप्त परमेश्वर भक्त को पुरुषार्थ और दिव्य शक्ति प्रदान करता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरः सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) जगत्पते परमेश्वर ! (इन्दवः) भक्तिरसाः (सुन्वते) भक्ताय उपासकाय (राधोदेयाय) ऐश्वर्यप्रदानाय (त्वा) त्वाम् (मन्दन्तु) प्रसादयन्तु। त्वम् (चमू) चम्वोः आत्ममनसोः (सुतम्) अभिषुतम् (सोमम्) भक्तिरसम् (आमुष्य) औत्सुक्येन हृत्वा (अपिबः) पिबसि, (तत्) ततश्च विनिमयरूपेण (ज्येष्ठम्) प्रशस्यतमं वृद्धतमं वा (सहः) बलम्, (दधिषे) उपासके दधासि ॥२॥

भावार्थभाषाः -

भक्तिरसेन तृप्तः परमेश्वरो भक्ताय पुरुषार्थं दिव्यां शक्तिं च प्रयच्छति ॥२॥